B 13-39 Saptamīvratakathā

Manuscript culture infobox

Filmed in: B 13/39
Title: Saptamīvratakathā
Dimensions: 32 x 5 cm x 10 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 503
Acc No.: NAK 1/1645
Remarks:

Reel No. B 13/39

Title Saptamīvratakathā

Subject Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete and undamaged

Size 32 x 5 cm

Binding Hole 1 in the centre left

Folios 10

Lines per Folio 4-5

Foliation figures in the right and letters in left margin of the verso

Scribe Vīrasiṃha

Date of Copying NS 503 āśvinaśukla 13 śukravāra (~ 1383 AD)

Place of Deposit NAK

Accession No. 1-1645

Manuscript Features

The MS is older than the previous one filmed in B 13/38.

Excerpts

Beginning

oṃ namaḥ sūryāya ||

natvā sadāśivaṃ viṣṇuṃ brahmānāṃ cāpi bhāskaraṃ |
saptamīvratarājasya kathayāmi praśaṃsanaṃ ||
śuklapakṣe ravidine pravṛtte cottarāyaṇe |
puṇyakṣetre samāgamya gṛhṇīyāt saptamīvrataṃ || (fol. 1v1–2)

End

ye śṛṇvanti kathām imāṃ śubhakarīṃ duḥkhaughavidhvaṃsanīṃ ||
śraddhāyuktadhiyaḥ praharṣapulakaprodbhinnaromāñcakāḥ |
te saukhyaṃ ca dhanāni saṃtatim iha śreyā bhajante drutaṃ
sauraṃ jñānam avāpya nte(!) hy uparatā gacchanti saurīṃ purīṃ || ❁ || (fol. 10r4–10v1)

Colophon

iti saptamīvratakathā samāptāḥ (!) ||

kīṭalīḍhākṣarāṃ pustīṃ lipidoṣād durakṣaraḥ |
asaṃpūrṇṇā samālokya maṇikākhyena pūritā ||
vahniśūnyaśare yāte nepālābdi vidhīyate |
aśunyāś ca site pakṣe tithau kāma bhṛgudine ||
vīraśiṃhāvidhānena likhitañ ca suśraddhayā |
saptamīvratarājeśaṃ dvijāya saṃprabodhitaṃ ||
śubham astu || ○ || (fol. 10v1–3)

Microfilm Details

Reel No. B 13/39

Date of Filming 16-09-1970

Exposures 11

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002