B 13-39 Saptamīvratakathā
Manuscript culture infobox
Filmed in: B 13/39
Title: Saptamīvratakathā
Dimensions: 32 x 5 cm x 10 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 503
Acc No.: NAK 1/1645
Remarks:
Reel No. B 13/39
Title Saptamīvratakathā
Subject Kathā
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete and undamaged
Size 32 x 5 cm
Binding Hole 1 in the centre left
Folios 10
Lines per Folio 4-5
Foliation figures in the right and letters in left margin of the verso
Scribe Vīrasiṃha
Date of Copying NS 503 āśvinaśukla 13 śukravāra (~ 1383 AD)
Place of Deposit NAK
Accession No. 1-1645
Manuscript Features
The MS is older than the previous one filmed in B 13/38.
Excerpts
Beginning
oṃ namaḥ sūryāya ||
natvā sadāśivaṃ viṣṇuṃ brahmānāṃ cāpi bhāskaraṃ |
saptamīvratarājasya kathayāmi praśaṃsanaṃ ||
śuklapakṣe ravidine pravṛtte cottarāyaṇe |
puṇyakṣetre samāgamya gṛhṇīyāt saptamīvrataṃ || (fol. 1v1–2)
End
ye śṛṇvanti kathām imāṃ śubhakarīṃ duḥkhaughavidhvaṃsanīṃ ||
śraddhāyuktadhiyaḥ praharṣapulakaprodbhinnaromāñcakāḥ |
te saukhyaṃ ca dhanāni saṃtatim iha śreyā bhajante drutaṃ
sauraṃ jñānam avāpya nte(!) hy uparatā gacchanti saurīṃ purīṃ || ❁ || (fol. 10r4–10v1)
Colophon
iti saptamīvratakathā samāptāḥ (!) ||
kīṭalīḍhākṣarāṃ pustīṃ lipidoṣād durakṣaraḥ |
asaṃpūrṇṇā samālokya maṇikākhyena pūritā ||
vahniśūnyaśare yāte nepālābdi vidhīyate |
aśunyāś ca site pakṣe tithau kāma bhṛgudine ||
vīraśiṃhāvidhānena likhitañ ca suśraddhayā |
saptamīvratarājeśaṃ dvijāya saṃprabodhitaṃ ||
śubham astu || ○ || (fol. 10v1–3)
Microfilm Details
Reel No. B 13/39
Date of Filming 16-09-1970
Exposures 11
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 2002